Bhagavad-Gita id est Thespesion melos sive almi Crischnae et Arjunae colloquium re rebus divinis

4.

5;

4 BHAGAVAD - GITA ,

प्रच श्रूरा मद्ेष्वाता मीमार्यनतमा वृधि ।

युधुधानो विर UE Ceu uu

धृष्टकेत्रेकितानः काणिरानश्च वीवान ।

पुर्‌नित्‌ कुत्तिमोन्न गघ्यश्च नरूुगवः ॥ ५॥ युधामन्वुश् विक्रात्त उत्तमौनाश्च वीयवान्‌ ।

सौमद्रो द्रौपद्याश्च सव॒ टव मद्धारथाः ॥ ६॥ ग्रत्माकं तु विशिष्टा पे तान्‌ निवोध द्विनीत्तम्‌ । नाका मम्‌ सन्यस्य सन्ना तान्‌ व्रवीमि ते ॥ ७ ॥ भवान भीष्मश्च करश्च erp werfen d ग्रघ्त्यामा विकर्णश्च सौमदत्तिष्तथेव च ॥ ८॥

श्रन्ये च वद्धवः श्रूरा मद्ये त्यततन्नीविताः 1. नानाणखप्रद्धरणाः सवं धृरविणारद्यः ॥ tl

»dae filio, tuo discipulo sollerti. | Ibi sunt heroés arcitenen"tes, Bhimae et Arjunae pares in proelio: Yuyudhàánas, Vi-

»rátasque, Drupadasque, magno-curru-vectus , Dhrishtacétus , 8

»Chékitáuas, Casidisque rex animosus, Purujites Cunüibójas-

6. »que, Saivyasque hominum princeps, Yudháàmanyusque egre-

~

die

8.

9;

»gius, Uttamaujasesque fortis, Subhadrides Drupadidisque filii »omnes aeque magnis curribus vecti. Nostrorum autem qui »praecipui, hos animadverte , bis-natorum praestantissime, »duces exercitus mei: ut te perdoceam, eos memoro. Tu "ipse, Bhishmasque, Carnasque, Cripasque bellorum profliga»tor, Asvattháman , Vicarnasque, nec non Somadatüdes, alii-

»que mulü heroüs, mel gratia animae predigi, varia tela co-