The Vedic fathers of geology

74 (किट ४70 0/^ वणर 07 @ए 07.06.

had remained for a considerable time, till forced to leave these once genial tracts, owing to the overpowering floods of Ice, and take resort to the then, as now, the highest Mountains in the

( 4 ) यस्यां सखद्र उत सिधूरापौयस्यामनं कृष्टयः daw: | (A. V. XIL 3), (2 )यस्यां पूव पूवंजना विचक्रिरे यस्यां सेवा असुरान*यवतयत । (A. ¥. XIE. 5). (6 ) शिर्यस्तं पर्वते हिमवन्तोऽरण्यं ते एधते त्योनसस्त (GAs VET ); (7) seat Sarat इदतियन्तं ह्यमरंकरुतम्‌ । (ज. वै. ९२ २.२२). यस्यांगायन्तिनृल्यन्ति भ्रम्यां मर्व्यां व्येलवाः। युद्धतयस्यामाक्तदो यस्यां वदाति इुन्डाभेः ॥ (A, V. XID. 1, 41). ऋषयो वे सरस्वत्यां सत्रमासत । ( Ait. Br. 2. 19), माध्यमः: सरस्वत्यां सचसासत । (Konsh, Br. 12, 3). (8 ) ओ्ीष्स्ते भूमे वषयि इारद्धेमन्तः शिशिरो वसन्तः । ऋतवस्ते विहिता छयनीरहोरातरे Wars NS sara ti (A. V. XI. 36). This description of six seasons and of equal days and nights, eminently suits A‘ry4yvarta. (9 ) सरस्वती इषद्व्योदेंवनयो्यदंतरम्‌ । त देव निर्मित देशं ब्रह्मा वतंप्रचक्षते ॥ ( Manu, Smr, 2, 17 ). SALT ANd AS HAST ASIST यतो हि कर्मभूरेषा ततोऽन्या भोगभूमयः ॥ २२॥ अज जन्मसहस्राणां सहस््रापे सत्तम । कडाचिललनते जन्तुम नु ज्यं एुण्यसंच यात्‌ ॥ २३ ॥