Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ प्रथमो ऽध्यायः ॥ 2

काश्च च परमेष्वासः शिखण्डी च महारथः । धष्टयुन्नो विराटश च सात्यकिश चापराजितः॥ ९७ ॥ द्रुपदो दरौपदेयाश च सर्वशः प्रथिवीपते।

सौभद्रश च महावाङ्ः शङ्खान दुः एयक ए्रयक॥ १८ ॥ स चोषो धातेराद्राणां हद्यानि व्यदारयत्‌ ।

नभश्‌ च एथिवीं चैव तुमुलो व्यनुनाद यन ॥ १९ ॥ अथ व्यवस्थितान्‌. दृष्टा घातेराद्रान कपिष्वजः । प्रहत्ते शखसंपाते धनुर्‌ उद्म्य पाण्डवः ॥ २० ॥ षीकशं तदा वाक्यम इदम. आह मीपते।

सेनयोर्‌ उभयोर्‌ मध्ये रथं स्थापय मे ऽच्य॒त ॥ २९॥ यावद्‌ एतान निरीक्ते ऽं योद्धुकामान अवखितान.। कैर्‌ मया सड यो द्भव्म अस्मिन रणएसमुद्यमे ॥ २२॥ योत्यमानान.अवेच्चे ऽहं य एते ऽ समागताः । धातंरा्रस् दु वृद्धेर्‌ युद्धे प्रियचिकीषेवः ॥ २२ ॥

॥ सज्य उवाच ॥

एवम्‌ उक्तो दषीकंशो गुडाकेशेन भारत ।

सेनयोर्‌ उभयोर्‌ मध्ये खापयिला रथो त्तमं ॥ २४॥ भीग्मद्रोएप्रमुखतः सवेषां च महीक्षितां ।

उवाच पाथं पश्यैतान्‌ खमवेतान कुरून इति॥ २५॥