Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ ठतीयो ऽध्यायः ॥ ` ९७

यस लव इद्धियाणि मनसा नियम्बारभते sa | कभद्ियैः कमयो गम_ असक्तः स विशिष्यते ॥ ७ ॥ नियतं कुरू कमं लं कमं ज्यायो दय. अकर्मणः । शरीरयाचापि चते नप्रसिष्येद्‌ अकमंणएः॥ ८॥ SHAG TACT SAA GAT ST HATA: | तदयं क्म कौन्तेय मुक्तसङ्गः समाचर ॥ < ॥

खय ज्ञाः प्रजाः द्वा परोवाच प्रजापतिः ।

अनेन प्रसविव्यध्वम एष वो ऽस्त इष्टकामधुक्‌ ॥ ९० ॥ देवान.भावयतानेन ते देवा भावयन्तु वः।

पर स्मरं भावयन्तः खरेयः परम अवाप्स्यथ ॥ ९९ tl दृष्टान्‌ भोगान हिवो देवा द्‌ास्वन्ते यज्ञभाविताः। तैर दत्तान अप्रदायैभ्यो यो भुक्ते स्तेन एव सः ॥ ९२॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सवैकिल्विधेः ।

भृज्ते ते ल_अघं पापा ये पचन्य च्रात्मकारणात. ॥ ९२॥ अन्नाद्‌ भवन्ति तानि पजन्याद्‌ अन्नसम्भवः ।

यज्ञाद्‌ भवति पजंन्यो यज्ञः कम॑ंसमुद्धवः ॥ ९४॥

कमं ब्रह्मो इवं विद्ध ब्रह्मा्षरसमुद्धवं ।

तस्मात. सवगतं ब्रह्य नित्यं यज्ञे प्रतिष्ठितं ॥ ९५ ॥

एवं प्रवतिंतं चक्रं नानृवतेयतोह यः ।

अघायुर्‌ इद्ियारामो मोघं पाथं स जीवति ॥ ९६॥