Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

Re ॥ भगवद्गीता ॥

अनिच्छन्न अपि वाष्णेय बलाद्‌ इव नियोजितः ॥ २६॥ ॥ ओरी भगवान उवाच ॥ काम एष क्रोध एष रजोगुणसमुद्धवः । महाशनो महापाप्मा विद्धा एनम इह वैरिणं ॥ २७ ॥ धूमेनाजियते वह्किर्‌ यथाद्‌ शौ मलेन च । यथोल्वेनाद्टतो गभंस्‌ तथा तेनेदम्‌ आदत ॥ २८ ॥ अतं ज्ञानम एतेन ज्ञानिनो नित्यतरैरिणण | कामरूपेण कौ न्तेय दुश्यरोणा नलेन च ॥ २९ ॥ इद्धियाणि मनो बुद्धिर्‌ अस्याधिष्टानम. उच्यते । एतैर्‌ विमोयत्य. एष ज्ञानम त्य देडिनं ॥ ४०॥ तस्मात लम्‌ इन्द्रिया आदौ नियम्य भरतषभ । पाभ्रानं प्रजहिद्य. एनं ज्ञानविज्ञानना शनं ॥ ४९॥ इन्द्रियाणि पराय आआङ्गर्‌ इन्द्रि येभ्यः परं मनः । मनसस तु परा बुद्धिर्‌ यो बुद्धः परतस्‌ तु सः ॥ ४२॥ एवं बुद्धेः परं बद्धा संस्तभ्यात्मानम आत्मना । जहि शच॑ महावाहो कामरूपं दुरासद ॥ ४२ ॥

इति ओभगवङ्गीताः कमेयोगो नाम तीयो ऽध्यायः ॥ ३ ॥

' दथा + आदर्शो See note in Translation on this erasis.