Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ नवमो ऽध्यायः ॥ By

नचमां तानि कमणि निवश्चन्ति घनंजय । उदासीनवद्‌ आसीनम असक्तं तेषु TAG lle मयाध्यच्चेण प्रकृतिः सयते सचराचर ।

हेतुनानेन कौन्तेय जगद्‌ विपरि वतेते ॥ १० ॥ अवजानन्ति मां मूढा मानुषीं aaa ahaa |

Ut HAH ASAT AA MAASAT Ul ९९॥ मोघाशा मोचकममाणो मोघज्ञाना विचेतसः । राच्तसोम आरी चेव प्रक्तिं मोहिनीं रिताः ॥ १२॥ महात्मानस तुमां पार्थं दैवीं प्रकूतिम.आभिताः। भजन्य_ अनन्यमनसो ज्ञाता भूतादिम्‌ AAT ॥ १२॥ सततं कीर्तयन्तो मां यतन्तश च दृढव्रताः । नमस्यन्त च मां भक्तया नित्ययुक्ता उपासते ॥ १४ ॥ ज्ञानयज्ञेन चाप्य अन्ये यजन्तो माम उपासते । aad Bast वङ्धा विश्वतोमुखं ॥ ९५॥

अहं क्रतुर्‌ अदं यज्ञः खधाहम. अहम्‌ जौ षधं ।

मन्तो ऽहम. अरहम._एवाज्यम अहम अभ्रिर्‌ अदं तं ॥ ९६ ॥ पिताहम.अस जगतो माता घाता पितामहः ।

वेद्यं पविचम.चओंकार क्‌ साम यजुर्‌ एव च ॥ ९७ ॥ गतिर्‌ भतो प्रभुः साक्लो निवासः शरणं सुहत

प्रभवः प्रलयः स्थानं निधानं वीजम्‌. अयं ॥ ९८ ॥