Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

४६ ॥ भगवद्ोता ॥

तपाम्य रहम अहं वं निग्राम्ब उत्खजामि च | अन्टतं चेव त्यु. च सद सच चाहम अर्जुन ॥ १९ ॥ चैविद्या मां खोमयाः पूतपापा

यज्ञैर्‌ इदा खगंतिं प्रार्थयन्ते ।

= =

ते पुण्यम्‌ आसाद्य GUTTA अस्नन्ति दिव्यान दिवि देवभोगान ॥ २०॥ ते तं भुक्ता खगंलोकं विशालं PU we मत्यलोकं वि शन्ति । एवं चयीघमंम अनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २९॥ अनन्या श. चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां यो गक्ेमं वाम्य अदं ॥ एर्‌ ॥ ये ऽप्य अन्यदेवता भक्ता यजन्ते ्द्धयाजिताः । तेऽपि माम.एव कौन्तेय यजन्य्‌ अविधिपूर्वकं ॥ २३ ॥ अहं हि सवेयज्ञानां भोक्ता च प्रभुर्‌ एव च । न तु माम अभिजानन्ति त्वेन तश च्यवन्ति ते ॥ २४॥ यान्ति देवब्रता देवान्‌ पिन. यान्ति पिट्रताः । भूतानि चान्ति भूतेज्या यान्ति मद्याजिनोऽपि मां ॥ २५॥ पञ पुष्यं फलं तोयं यो मे भत्या प्रयच्छति । aq WY WMI अ्नामि प्रयतात्मनः ॥ २६॥