The Vedic fathers of geology

136 Tse Vepic Fatuers or Groroey.

regions (pp. 61 @ 64, 72 @ 78, 82), and I would here only narrate the Fish-legend, in view of enabling the Reader to understand its origin and its connection with the Great Ice Age. I would first quote a few extracts from the original text in Sanskrit, for convenience and easy reference, ` and then give its translation as rendered into

English by Muir :—

मनवे ह वे प्रातः । अवनेग्यखद्कमाजद्धुः... ... 1 एवं तस्यावनेनिजानस्य मत्स्यः पाणीऽअविदें ॥१॥ स हास्मै वाचवाद्‌ । विश्रहि मा पारयिष्यामि वेति । कस्मान्मा पारावेष्यसीति । ओघे इमाः सर्वाः प्रजा निर्वोढा ततस्त्वां पारयितास्मीति । कथं ते रतिरिति ॥ २॥ सहोवाच यावद ase. भवामो बह्वी वे नस्तावद्‌ नाष्रा भवत्युत मत्स्य एव सच्स्यं fete | Seat aT अभ्रे बिभरासि। स यदा तासतिवर्धा अथ मा सञद्रमभ्यवहरासि। तर्हिं वा अतिना भवितास्मीति ॥ ३॥ शश्वद्ध अष आस । स हि ज्येष्ठं वर्धतेऽथेति समां तदौघ आगन्ता तन्मा नावद्पकल्प्य उपासासे । स ओचे उल्थिते नावमापयासैथीतितस्त्वा पारयितास्मीति ॥ ४॥ तमेवं भत्वा सख॒द्रमभ्यवजहार । स यति्थिं तत्समा परिदिदेश ततिं समां नावखपकल्प्योपासां चक्ते । स ओधे उत्थिते नावसापेदे । तं स मत्स्य उपन्यापुपुवे । तस्य शं गे नावः पां पतिखमोच । तेन एतखत्तरं गिरिमधिड्दावं ॥.५॥ (रा० प० बा० १.८. १. १-१० ).

“In the morning, they brought to Manu water for washing......As he was thus washing, a fish came into his hands, (which spoke to him)