Bhagavad-Gita id est Thespesion melos sive almi Crischnae et Arjunae colloquium re rebus divinis

990 EMENDANDA ET ADDENDA

expulit Scmrzrcrrrvs, equidem h. l. iterare constitui eam potissimum ob caussam, quod quum paucissimis tantum V. V. D.D.in promptu iamdudum sit editio Caleuttensis, eis haud ingratum fore sperarem, ut omnia ea, quae praebet illa,

in hac reperirent

Ed. Calc. fol. 1. zmrursma zr: zia mmm mue

मन्त्रय भगवान्‌ देवव्या क्षिरूनु ष्टुप्‌ नट्‌: श्रोकृष्णः प टूनात्मरा देवता ॥ व्रण्नोच्चान °= भाषसे । (11,.1.1; 9. 1.) । इतिं वों ॥ संवधनोनू- घ्रन । (XVIIL 66, a.b.): zft wfa:u zm त्वां- मा smt (XVIII, 66, c. d.)i इतिं कोल्लक्रं u श कृष्पाघ्रीतयुध जप विनियोगः ॥ ननं दिन्दन्ति ~ पावकः । ध, 23, 2.7.) 1 इत्वङ्ष्टाग्यां नमः॥ न चनं- माहूतः। (IL १3, ५. ५.) 1. इतिं तननोम्वां ननः ॥ ङ्ति मध्यनाम्यां न॑मः ॥ तित्वः-

^|

"EHI ऽयव-- ट्व wi! (IL 94, a. b.) I xeneua (HL 4, ९. १.) इति नामिकार्भ्यां नमः ॥ पद्र- सङवप्रोः। (९, 5, 8. ) । इतिं कनिष्ठिकाभ्यां नवः ॥ fol. 1. vso. नाना- वणीकृतानि i (XI, 5, ५. ५.) । इति कटतलक्पुष्टाभ्ां नमः ॥ नैनं द्विन्दन्ति- पावकः। इति ट्याय ननः॥ न चेनं -माहतेः। इति श्रिहृले स्वाह्ञा ॥ च्रदेो ऽ व= ट्व च। ift furari az oí नित्यः -लनातनः । इति कत्चाय क्तं ५ पप्र- सहलष्रः। इतिं नेत्रान्यां बोषटरू ॥ नाना- बणाकृतानि च। इत्यच्वायं फट ॥ इति न्यातेः । श्रव ध्यानं ॥

पाीव प्रतिबोधिता भगवतां नाावणेन स्ववं

व्यासेन य्रविता पुहाणमुनिना मध्ये मङ्भाते d

मरदरेतानृतवर्षिणीं मगवतोमद्टादप्राध्वाविन्तैन्‌

मनन्ब त्वां मनसा {01.9. दानिं मगव (त) दते भवदेषिणौ ॥ ९॥

नमो ऽस्तु ते व्या विग्रालवुद्धे फुल्लार्‌विन्दायतपतरनेत्र ।

येन त्ववा भार्‌ततेलपूर्णः प्रत्वालितो ज्ञानमयः प्रदौपः ॥ २ ॥

परपन्रुपाहनाताव तोच्रवेत्रेकपाएवे ।

ज्ानमुच्य कृष्णाव गोतामृतृदे नसः ॥ ३ ॥

स्वापनिषदो गावो दोग्धा गोपाललनन्द्नः ।

पाथा वत्तः सुधीभीक्ता दुग्धं गीतामृतं मह्त्‌ ॥ 8 ॥

वतुदेवमुतं देवं कंसचाणु मर्दनं ।

टेवङ्गपर्‌नोनन्द कृष्णं वन्दे नगद ॥ ५॥