Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ प्रयमो ऽध्यायः ॥

॥ चम्‌ ॥

| SATE wars ॥ ९ AN = धर्मे कुरुकेचे समवेता युयुतसवः। मामकाः पाण्डवाश्च चैव किम_अ्ुवेत सञ्जय ॥ ९॥

॥ सञ्ञय उवाच ॥

द्वा ठु पाण्डवानीकं व्यूढं दुर्योधनस्‌ तद्‌7 । आचार्यम्‌ उपसङ्गम्य राजा वचनम अत्रवीत्‌ ॥ २॥ पश्यैतां पाण्डुपुत्राणाम चायं महतीं चमूं |

व्यूढां द्रुपदपुत्रेण तव शिव्येण घीमता ॥ २॥

अच श्रा महेष्वासा भीमार्जनसमा युधि । युयुधानो विराटश च KITT TART: Il 8 ष्टकेतुश्‌ चेकितानः काशिराजश च वीर्यवान । पृरुजित कुन्तिभोजश्‌ च गैव्यश्‌ च नरपुङ्गवः ॥ ५॥ युघामन्युश्‌ च विक्रान्त उत्तमौजाश्‌ च वीर्यवान । सौभद्रो दरौपदेयाश च स्वं एव महारथाः ॥ ६ ॥