Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

र्‌ ॥ भगवद्गीता ॥

अस्माकं तु विशिष्टा ये तान_ निबोध दिजोत्तम। नायका मम सैन्यस्य संज्ञां तान_ जवोमि ते ॥ ७ ॥ भवान. भद्मश्‌ च कणंश्‌ च छप्‌ च समितिंजयः । अश्त्थामा विकणे च सौ मदच्तिस्‌ तथेव च ॥ ८ ॥ अन्ये च बहवः श्रा मद्यं त्यक्तजीविताः ।

नानाश प्रहरणाः सव युद्धविशारदाः ॥ € ॥ अपयोघरं तद्‌ अस्माकं बलं भीद्माभिर कितं ।

पयोप्तं ब इदम एतेषां बलं भी माभिरकितं ॥ ९० ॥ अयनेषु च सवेषु यथाभागम्‌ अवसिता: ।

भौञ्रम्‌ एवाभिर चन्त भवन्तः सवं एव हि ॥ ९९॥ तस्य सञ्जनयन्‌ दषं कुरूः पितामहः । सिंहनादं विनद्यो चैः शङ्कुः द्‌ श्यो प्रतापवान ॥ vz ततः शङ्खाश च भे्ंश्‌ च पणएवानकगोमृखाः । सहसैवाभ्यहन्यन्त स शब्दम्‌ तुमुलो ऽभवत. ॥ १३॥ ततः शतैर्‌ खयर्‌ युक्ते महति खन्दने सितौ । माधवः पाण्डव श Ba feat WET wea: Nl १४ ॥ पाञ्चजन्यं षीके शो देवद त्तं धनञ्जयः ।

पौएं द शौ महाशङ्खः भीमकम कोदरः ॥९५॥ अनन्तविजयं राजा कुन्तीपुचो युधिष्ठिरः ।

नङ्ुलः सहदेवश च खुघोषमणिपुष्यकौ ॥ १६॥