Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

& ॥ भगवद्गीता ॥

उत्सन्नङ्कलधमाणणां मनुव्याणां जनादन ।

नरके नियतं वासो भवतीत्य अनुष्टुुम ॥ ४४ ॥ अहोवत महत पापं कलु व्यवसिता वयं ।

यद्‌ राज्यखुखलोभेन हन्तुं खजनम्‌ उद्यताः ॥ ४५॥ यदि माम चरप्रतीकारम अशस्तं शस्रपाणएयः । धातैराद्रा रणे हन्यु तन मे त्तेमतरं भवेत ॥ ४६॥

| Ta vars एवम्‌ उक्वाजैनः संस्ये रथो पस्थ उपाविशत ।

विष्ज्य रूशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥

दति ओभगवद्गोता खपनिषत्ख बह्मविद्यायां योगशास्त्रे ओीज्नष्णाजंनसंवादे अजुनविषादो नाम प्रयमो ऽध्यायः ॥ ९ ॥