Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ ढतीयो ऽध्यायः ॥ १९९.

प्रहतः क्रियमाणानि गुैः काणि सर्वेशः । अहङ्गारविमूढात्मा कतो म. इति मन्यते ॥ २७ ॥ तत्ववित्‌ तु महाबाहो गुणएकमंविभागयोः। गणा गेषु व्तंन्त इति मत्वा न सज्जते ॥ ₹८ ॥ म्रहणतेर्‌ गृणसंमूढाः सच्जन्ते गुणक मंसु । तान_अकृत्लविदो मन्दान छत्सविन्न विचालयेत ॥ २९ ॥ मयि सर्वि कमणि खब्यस्याध्यात्मचेतसा । निराशीर निमेमो ग्ला युध्यसख विगतज्वरः ॥ २० ॥ ये मेमतम्‌ ददं नित्यम अनुतिष्ठन्ति मानवाः । अद्धावन्तो ऽनद्धयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ ३९॥ ये व एतद्‌ अन्यद यन्तो नानुतिष्ठन्ति मे मतं । सवेज्ञानविमूढां स्‌ तान्‌ विद्धि नष्टानचेतसः ॥ ३२ ॥ aga चेष्टते खस्याः प्रहृतेर्‌ ज्ञानवान अपि। vata afd स्तानि नियः किं करिव्यति ॥ ३३॥ दूद्धियखयेद्धि यस्यार्थं रागदेषौ व्यवस्थितौ | तयोर्‌ न वशम आगच्छेत्‌ तौ दय अस्य परि पन्धिनौ ॥ २४ ॥ यान्‌ खधर्मो विगुणः परघमात खनुष्ितात्‌ । खधमं निधनं यः परधर्मो भयावदः ॥ ३५ ॥

॥ अजैन उवाच ॥ चथ कन प्रयुक्तो ऽयं पापं चरति पूरुषः ।