Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

४४ । ॥ भगवद्गीता ॥

॥ नवमो ऽध्यायः ॥

॥ ओभगवान्‌ उवाच ॥ दरदं तुते गृह्यतमं प्रवच्छाम्य्‌ अनसूयवे । ज्ञानं विज्ञानसहितं यज ज्ञाला मो च्छसे ऽग्रदभात ॥ १॥ राजविद्या राजगुह्यं पविचम्‌ ददम उत्तमं। प्रत्यचावगमं धम्यं खुखुखं कतम अव्ययं ॥ २॥ अश्रदधानाः पुरुषा घर्मस्यास परंतप । अप्राप्य मां निवतंन्ते खत्युसंसा रत्नि ॥ २॥ मया ततम इदं सवं जगद्‌ अव्यक्तमूर्तिना । मच्छयानि सवेग्डतानि न चाहं तेव्व अवसितः ॥ ४॥ न च मल््छानि भूतानि पश्य मे यो गम्‌ एेञखरं । भूतन न च मूतस्थो ममात्मा भूतभावनः ॥ ५॥ यथाकाश्खितो नित्यं वायुः सवचगो महान्‌ । तथा सगि भूतानि मचस्थानीत्य उपधारय ॥ € ॥ सवेभूतानि कौ न्तेय प्रङृतिं यान्ति मामिकां । कल्यक्तये पुनस्‌ तानि कल्या दौ विखजाम्य अहं ॥ © प्ररुति खाम्‌ अवष्टभ्य विषजामि पुनः पुनः । ऋतयामम दमं छत्खम अवशं प्रछतेर्‌ वशात ॥ ८॥