Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ अष्टमो ऽध्यायः ॥ दे

अभ्रिर्‌ ज्योतिर्‌ अहः श्एक्तः षण्मासा उत्तरायणं । तच प्रयाता गच्छन्ति ब्य ब्रह्मविदो जनाः ॥ २४ ॥ घमो राचिस्‌ तथा कृष्णः षणए्साखा दक्षिणायनं । तच चादर मसं ज्योतिर्‌ योगी प्राण निवर्तते ॥ २५॥ RAS Wt BUA Aa: Wad aa | एकया चाल्य.अना टत्तिम.अन्ययावतंते पुनः RE नैते डती पाथं जाननयोगी मुद्यति कञ्चन । तस्मात सवेषु कालेषु यो गयुक्तो भवाज॑न ॥ २७ ॥ वेदेषु यज्ञेषु तपःसु चेव

दानेषु यत. पुण्यफलं प्रदिष्ट । अत्येति तत सर्वम इदः विदिता

योगी परं स्थानम. उपेति चाद्यं ॥ २८॥

इति ओभगवङ्गीता° अच्तरपरब्रह्मयोगो नाम अष्टमो ऽध्यायः ॥ ८ ॥