Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ अष्टादशो ऽध्यायः ॥ =

यतः ग्रृत्तिर्‌ शतानां येन स्वेम इद्‌ ततं ।

सवकर्मणा तम अभ्यच्यं सिद्धिं विन्दति मानवः ॥ ४६॥ ओयान_ खधर्मो विगुणः परधमात सखनुषितात । स्वभावनियतं कमं कूवेन नाप्नोति किल्विषं ॥ ४७ ॥ खजं क्म कौन्तेय सरोषम. अपि न त्यजेत । सवारम्भा हि दोषेए चू नाच्रिर्‌ दइवादृताः ॥ ४८॥ असक्तबुद्धिः सवेच जितात्मा विगतस्पृहः ।

नैष्काग्येसिद्धिं चरमां सन्यासेनाधिगच्छ्ति ॥ ४९ ॥ सिद्धिं माप्तो यथा जह्य तथाभ्रोति निबोघमे। समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥ बृद्ा विश्ररद्धया युक्तो ्टत्यात्मानं निचस्य च ।

शब्दा दीन विषया स त्यक्ता रागदेषौ व्युदस्य च ॥ ५९॥ विविक्तसेवी लघ्वाशौ यतवाक्कायमानसः ।

ष्यानयो गपरो निद्यं वैराग्यं समुपाञितः॥ ५२ ॥ अहंकारं बलं दपं कामं क्रोधं परिग्रहं।

विमुच्य निर्ममः शान्तो ब्रह्मग्दयाय कल्यते ॥ ५२ ॥ ब्रह्मण्तः प्रसन्नात्मा न शो चति न काङ्खति।

aa: Way Way मद्भक्तिं लभते परां ॥ ५४ ॥

भकत्या माम्‌ अभिजानाति यावानयश चासि तत्वतः । ततो मां तच्च तौ ज्ञाता विशते तद नन्तरं ॥ ५५॥