Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ भगवद्गीता ॥

सवेकमीण्य अपि सदा कूवाणो मड्मपाञ्जयः । मत्प्रसादाद्‌ अवाभ्नोति शञखतं पदमव्ययं ॥ ५६॥ चेतसा सवैक माणि मयि सच्यस्य मत्परः ।

बुद्धियो गम.उपाञित्य मचित्तः सततं भव ॥ ५७ ॥ मच्चित्तः सवंदुगाणि मत्प्रसाद्‌ात तरि व्यसि |

अथ चेत त्म अहंकारान्न थो व्यसि विनं च्छसि ॥ ५८ ॥ यद्‌ चहंकारम आरथित्य न योत्सख इति मन्यसे । मियेष व्यवसायस ते प्रकृतिस्‌ त्वां नियो च्छति ॥ ५९ ॥ स्वभावजेन कौ न्तेय निवद्भूः खेन कमणा ।

कतु नेच्छसि यन मोहात करिवयस्व्‌ अवशो ऽपि तत ॥ &०॥ दै श्वरः सव॑ष्डतानां दद शे ऽजन तिष्ठति ।

भ्रामयन्‌ सवेश्चतानि यन्लारूढानि मायया ॥ ६१॥

तम एव शरणं गच्छ सवभावेन भारत । तत्म्रसा द्‌ात. परां शान्ति स्थानं प्राप्स्यसि शातं ॥ ६२ ॥ इति ते ज्ञानम आख्यातं गृद्याद्‌ गद्यतरं मया । विटश्येतर्‌ अशेषेण यथेक्छसि तथा कुरू ॥ ६२ ॥ सवेगुच्छतमं भूयः ष्टण मे परमं वचः ।

दृष्टो ऽसि मे दढमतिम्‌ ततौ वच्छामि a fea ६४॥ मन्मना भव मद्धक्तो मद्याजी मां नमस्कु |

माम एतैव्यसि सत्यं ते प्रतिजाने पियो ऽसि मे ॥ ६५॥