Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ अष्टादशो ऽध्यायः ॥ EX

स्वधमान परित्यज्य माम्‌ एकं शरणं व्रज ।

अहं लां सवेपापेभ्यो मो चयिव्यामि ar wa: i & tl ददं ते नातपस्काय नाभक्ताय कद्‌7चन।

a WIT al न च at aT sweats ९७ ॥ च दरदं परमं गृहणं मद्धक्तेव्व अभिधास्यति ।

भक्तिं मयि परां कला माम एवैग्यत्य असंशयः ॥ ६८ ॥ न त्त तस्मान मनुव्येषु कञ्चन मे प्रियकृत्तमः ।

भविता न च मे तस्माद्‌ अन्यः प्रियतरो भुवि ॥ ६< ॥ अध्येष्यते च य दमं घर्म्यं संवादम्‌ आवयोः । ज्ञानयज्ञेन तेनाहम इष्टः स्याम इति मे मतिः ॥ ° ॥ अद्धावान अनसूय च ्टणएयाद्‌ अपि यो नरः ।

सो ऽपि मुक्तो ऽष्भाल लोकान पराश्रया त्‌ पुण्यकर्मणां ॥ ७९॥ कञ्चिद्‌ एतच रतं पाथं लयेकायेण चेतसा ।

कच्चिद्‌ अज्ञानसंमोहः प्रनष्टस्‌ ते धनंजय ॥ ७२॥

॥ अजेन उवाच ॥

नष्टो मोहः च्छतिर्‌ लभा लत्प्रसादान_मवाच्युत । सितो ऽस्मि गतसंद्‌ हः करिग्ये वचनं तव ॥ 98 I

' ऽष्रुभात.