Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ नवमो ऽध्यायः ॥ ४७

चत्‌ करोषि यद्‌ अ्नासि यज जुहोषि दद्‌ासियत। यत. तपस्यसि कौन्तेय तत कुरुष्व मदपंणं ॥ २७ ॥ UAHA एवं मो च्छसे कर्मबन्धनैः ।

सच्याखयो गयुक्ता त्मा विमुक्तो माम.उपेव्यसि ॥ २८ ॥ समो ऽदं सवभूतेषु नमे देव्यो ऽस्ति न प्रियः।

ये भजन्ति तु मां मत्या मयि ते तेषु चाप्य्‌ चहं ॥ २९ ॥ अपि चेत सुदुराचारो भजते माम_अनन्यभाक्‌ । साधुर्‌ एव ख मन्तव्यः सम्यग व्यवसितो हि सः ॥ २०॥ fag wafa waren शखच्छान्तिनिगच्छति।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ २९ ॥

मां हि पाथ व्यपाञ्रित्य येऽपि स्यः पापयोनयः । स्तियो वैश्यास्‌ तथा ्टद्रास॒ ते ऽपि यान्ति परां गतिं ॥ ३९ ॥ किं पुनर्‌ ब्राह्मणः पण्णा भक्ता राजषेयस्‌ तया । अनित्यम्‌ असुखं लोकम दमं प्राप्य भजख मां ॥ ३२॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

माम एवैव्यसि युक्कैवम आत्मानं मत्यरायणः ॥ २४॥

दति ओभगवद्भोता° राजविद्याराजगुद्ययोगो नाम नवमो ऽध्यायः Well