Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

४८ ॥ भगवद्गीता ti

॥ दशमो ऽध्यायः ॥

॥ ओभगवान उवा च ॥

मूय एव महावाहो टण्‌ मे परमं वचः ।

यत ते ऽहं प्रीयमाणाय वच्छामि हितकाम्यया ॥ ९॥ नमे विदुः सुरगणाः प्रभवं न महषयः |

अहम आदिर्‌ हि देवानां महर्षीणां च सर्वशः ॥ २ ॥ यो माम अजम्‌ नादिं च वेत्ति लोकमदेश्चरं । असंमूढः स मत्यैषु सवैपापैः प्रमुच्यते ॥ २॥

बुद्धिर्‌ ज्ञानम असंमोहः चमा सत्यं दमः शमः । खुखं दुःखं भवो ऽभावो भयं चाभयम्‌ एव च ॥ ४॥ अहिंसा समता तुष्टिस तपो दानं यशो ऽयशः । भवन्ति भावा भूतानां सत्त एव एयज्िधाः ॥ ५॥ महषेयः सन्त पूवं चलारो मनवस तथा ।

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥ एतां विभूतिं योगं च मम यो वेत्ति त्नतः ।

सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥