Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

ll [WaT SATA: | ४९.

अदं सवस्य प्रभवो मन्तः wa Wada |

ति मला भजन्ते मां वुधा भावसमन्िताः ॥ ८ ॥ मित्ता मद्गतप्राणा बोधयन्तः परस्यरं ।

कथयन्त च मां नित्यं तुव्यन्ति च रमन्ति च ॥ < ॥ तेषां सततयुक्तानां भजतां ग्रीतिपूवैकं ।

ददामि बुद्धियोगं तं येन माम उपयान्ति ते ॥ ९० ॥ तेषा एवानृकन्पाथम्‌ च्रहम्‌ अज्ञानजं तमः । नाश्याम्य आत्मभावो ज्ञानदीपेन भाखता ॥ ९९॥

॥ अजन उवाच ॥

पर ब्रह्म परं घाम पविचं परमं भवान. ।

पुरुषं शा खतं दिव्यम त्रादिदेवम अजं विभुं ॥ १२॥

AISA STA WIT: We Saat ATTA AUT |

असितो देवलो व्यासः खयं चैव ब्रवीषि मे ॥ ९२॥

सवेम्‌ एतद्‌ छतं मन्ये यन._मां वदसि केशव ।

नहि ते भगवन्‌ व्यक्तिं विदुर्‌ देवा न दानवाः ॥ १४॥

खयम्‌ एवात्म नात्मानं वेत्य लं पुरूषो त्तम ।

ग्दतभावन श्रतेश देवदेव जगत्यते ॥ १५॥

वक्तुम अदस्य अशेषेण दिव्या छ्य आत्मविग्र तयः ।

याभिर्‌ विश्तिभिर्‌ लोकान.इमांस लं व्याप्य तिष्ठसि ॥ ९६॥

(=

i