Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

| SWAT SATS: ५९

अश्वत्थः सवैढ्ताणं देवर्षीणां च नारदः ।

गन्धवाणां विरथः सिद्धानां कपिलो मुनिः ॥ २६॥ उचैः ञखवसम्‌ अश्वानां विद्धि माम अग्टतोद्धवं।

रेरावतं गजेन्द्राणां नराणां च नराधिपं॥ २७ ॥ आयुधानाम. अदं वजरं धेनूनाम असि कामधुक्‌ ।

प्रजनश चास्मि कन्दपेः सपाणाम अस्मि वासुकिः ॥२८॥ ञअनन्तश चास्मि नागानां वरूणो यादसाम अहं ।

पिद णाम.अयेमा चास्मि यमः संयमताम._अहं ॥ RE ॥ ग्रह्वादश चासि दैत्यानां कालः कलयताम अद्ं। ग्टगाणां च ग्टगेन्द्रो ऽहं वैनतेय श च faut ॥ २० ॥ पवनः पवताम.अस्मि रामः शस्लग्दताम अहं ।

द्यघाणां मकरश चासि सखोतसाम असि जाव ॥ २९॥ सगाणाम आदिर्‌ अन्तश च मध्यं चैवादम चर्जुन । अध्यात्मविद्या विद्यानां वाद्‌: प्रवदताम्‌ अहं ॥ ३२॥ अच्तराणएाम्‌ अकारो ऽस्मि दन्दः सामासिकस्य च।

अहम्‌ एवा चयः कालो धाताहं विश्वतोमुखः ॥ ३२॥ ग््युः सर्वंहर श. चाहम. उद्धवश. च भविग्यतां ।

कौत्तिः ओर्‌ वाक्‌ च नारीणां खतिर्‌ मेधा धतिः चमा ॥ २४॥ SEMA AAT Ala ATI छन्दसाम्‌ अहं ।

मासानां मागेशीर्षो ऽदंखघ्रनां HSAATHT: tl २५॥