Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

भूर्‌ ॥ भ गव्नौता ॥

दतं कलयताम्‌ अस्मि तेजस्‌ तेजखिनाम चहं ।

जयो ऽस्मि यवसायो ऽस्मि सत्तं सत्तवताम अदं ॥ २६॥ छृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनंजयः । ` मूनीनाम्‌ प्य च्रहं व्यासः कवीनाम.उशनाः कविः ॥ ३७ ॥ दण्डो दमयताम. अस्मि नीतिर्‌ अस्मि जिगीषतां ।

ara Varia Terai Ala ज्ञानवताम्‌ अदं ॥ ३८ ॥ यच. चापि सवेश्चता नां वीजं तट्‌ अहम्‌ अजेन ।

न तद्‌ अस्ति विना यत्‌ स्यान_मया भूतं चरा चरं ॥२< ॥ नान्तो ऽस्ति मम दिव्यानां विभूतीनां परंतप ।

UY Beda: Wat विभूतेर्‌ विस्तरो मया ॥ ४०॥ यद्यद्‌ विभूतिमत्‌. सच्चं ग्रीमद्‌ ऊजिंतम्‌ एव वा |

तत्तद्‌ एवावगच्छ त्वं मम तेजो ऽशसम्भवं ॥ ४९॥

अथ वा बज्ननेतेन किं ज्ञानेन तवाज ।

विष्टभ्याहम्‌ इदं छत्रम एकांशेन सितो जगत ॥ ४२॥

दति ओीभगवद्गीता विभूतियोगो नाम दशमो ऽध्याचः ॥ ९० ॥

५ तेजस ‘splendour.’ श “a portion.’ ६

` एक अश.