Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

ye ॥ भगवङ्गोता ॥

कथं विद्याम्‌ हं योगिंस लां सद्‌ा परिचिन्तयन्‌ । केषु केषु च भावेषु चिन्त्यो ऽसि भगवन मया ॥ १७ ॥ विस्तरेणात्मनो योगं विभूतिं च जनादन ।

भूयः कथय ठश्चिर्‌ हि श्टणतो नास्ति मे ऽद्धतं ॥ १८॥

॥ ओभगवान उवाच ॥

दन्त ते कथचिव्यामि दिव्या छ्य आत्मविभूतयः । प्राचान्यतः कुर्श्रे्ठ नासत्य अन्तो विस्तरस्य मे ॥ ve ॥ चदम्‌ आत्मा गुडाकेश सवैभूताश्यखितः।

अहम आदिश च मध्यं च भूतानाम्‌ अन्त एव च ॥ २०॥ आदित्यानाम तहं विष्णर्‌ ज्योतिषां रविर्‌ अश्मान । मरीचिर मरुताम अस्मि नत्षचाणाम अहं WAT Ul Re Il वेदानां सामवेदो ऽसि देवानाम अस्मि वासवः । इन्द्रियाणां मनश चास्मि भूतानाम अस्मि चेतना ॥ RR Il रुद्राणां शङ्रश चासि वित्तेशो यक्षरक्षसां ।

वसनां पावकश चास्मि मेरुः शिखरिणाम्‌ अहं ॥ २३॥ पुरोधसां च मुख्य मां विद्धि पाथं टहस्यतिं । सेनानीनाम्‌ अदं स्कन्दः सरसाम्‌ अस्मि सागरः ॥ २४॥ महषींणां खगुर्‌ अहं गिराम अख्य._एकम अच्चर । यज्ञानां जपयज्ञो sf सथावराणां हिमालयः ॥ २५॥