Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

ot ॥ भगवद्गीता ॥

अहं वैश्वानरो ग्ला प्राणिनां देहम्‌ आशितः । म्राणापानसमा युक्तः पचाम्य अननं चतुर्विधं ॥ १४ ॥ सवस्य चाहं दि संनिविष्टो

मन्तः सछतिर्‌ ज्ञानम.अपोहनं च । वेदश च स्वैर्‌ अहम्‌ एव वेद्यो

वेदान्त्चद्‌ वेद विद्‌ एव चां ॥ १५॥ दाव इमौ पुरुषौ लोके चरश चाच्चर एव च । चरः सवाणि तानि कूटस्थो ऽक्षर उच्यते ॥ १६ ॥ उत्तमः पुरुषस. अन्यः परमात्मरेत्य. उदा तः । यो लोकचयम.आविश्च बिभत्यं अव्यय ईश्वरः ॥ ९७ ॥ VATA ATA AMAT Sea अन्तराद्‌ अपि SATA: | अतो ऽस्िलोकं वेदे च प्रथितः पुरूषोत्तमः ॥ १८॥ बो माम्‌.एवम असंमूढो जानाति पुरूषो चमं । स सवेविद्‌ भजति मां सर्वभावेन भारत ॥ ९९ ॥ दति गृद्यतमं शास्म इदम उक्त मयानच । एतद्‌ वृद्धा बुद्धिमान्‌ स्यात. छतछृत्य श च भारत ॥ २० ॥

दति ओभगवद्गोता° पुरूषो त्तमप्रा्ियोगो नाम पञ्चदशो ऽध्यायः ॥ १५॥