Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ पञ्चदशो ऽध्यायः ॥ OY

निनानमोहा जितसङ्गदोषा

अध्यात्मनित्या विनिटृत्तकामाः। इन्दर्‌ विमूक्ताः Fas GSAT

गच्छन्त्य अमूढाः पद म अव्ययं तत ॥ ५॥ न तद्‌ भासयते सूयो न शशाङ्ो न पावकः । यद्‌ गला न निवतेन्ते तद्‌ धाम परमं मम ॥ € ॥ ममैवांशो जीवलोके जीवग्डतः सनातनः । मनःषषठा नीद्दियाि प्रकृतिख्यानि कषेति ॥ ७ ॥ शरीरं यद्‌ अवाप्नोति TIAA SATAN: | खहोवैतानि संयाति वायुर्‌ गन्धान.दूवाश्यात. ॥ ८ ॥ स्रोतं चच्ुः स्य शेनं च रसनं घ्राएम. एव च । अधिष्ठाय मनश चायं विषया न_उपसेवते ॥ < ॥ उत्क्रामन्तं खितं वापि मृञखानं वा गुणान्तं । विमूढा नानुपश्छन्ति पश्यन्ति ज्ञान चचुषः ॥ ९० ॥ यतन्तो योगिन श. चैनं पश्यन्त्य_ आत्मन्य अवस्थितं । यतन्तो ऽप्य अकृतात्यानो नैनं पश्यन्त्यचेतसः ॥ ९९. ॥ यद्‌ आदित्य गतं तेजो जगद्‌ भाखयते ऽखिलं । aa agate यच चाग्नौ तत. तेजो विद्धि मामकं ॥ ९९ ॥ गाम आविश्य च गतानि चार याम्य अहम ओ जसा । पुष्ामि चौषधीः सवी: सोमो डला रसात्मकः ॥ ९२॥