Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

G ॥ भगवद्गीता ॥

यान्‌ एव हवा न जिजीविषामस

ते ऽवखिताः प्रमुखे घातैराद्ाः ॥ ६॥ कापे्यदोषोपहतखभावः

षच्छामिलां धमेसम्मूढचेताः यच यःस्यान निचितं त्रूहि तन मे

शिग्यस्‌ ते ऽं शाधि मां लां मरपन्नं ॥ ७ ॥ न हि प्रपश्चामि ममापनुद्याद्‌

यच कोकम्‌ उच्छोषणम्‌ इद्धियाणां । अवाप्य Wald Baya द्धं

राज्यं सुराणाम. अपि चाधिपत्यं ॥ ८ ॥

॥ सञ्जय उवाच ॥

एवम्‌ उक्ता दषोकेश गृडाकेशः परंतपः ।

न योत्स्य इति गोविन्दम्‌ उक्ता ठरष्णीं बश्वव इ॥ < ॥ तम उवाच षीके शः प्रसन्न इव भारत।

सेनयोर्‌ उभयोर्‌ मध्ये विषीद न्तम ददं वचः ॥ १० ॥

॥ ओभ गवान्‌ उवाच ॥

अशोच्यान्‌ अन्वशोचस्‌ लं प्रज्ञावादांश च भाषसे। MATRA गतास श च नानुशो चन्ति पण्डिताः ॥ १९॥