Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ दितीयो ऽध्यायः ॥ ९

नव एवाहं जातु नासं न लं नेमे जनाधिपाः। न चैव न भविय्यामः सवं वयम अतः पर ॥ ९२॥ देहिनो ऽसमिन यथा देहे कौमारं यौवनं जरा । तथा देहान्तर प्रा्तिर्‌ धीरस्‌ तच न मुद्यति ॥ १२॥ माचास्यशौस्‌ ठु कौन्तेय शौतोष्णसुखदुः खद्‌ाः । आगमापायिनो ऽनित्यास्‌ तांस तिति्षख भारत ॥ ९४॥ यं हि न व्यथयन्त्य्‌ एते पुरुषं पुरूषषंभ । ¦ खमदुःखखुखं धीरं सो ऽगटतलाय कल्यते ॥ ९५॥ नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोर च्रपि दृष्टो ऽन्तस्‌ ल_अनयोस॒ तच्वद्‌ शभिः ॥ VE अविनाशि तु तद्‌ विद्धि येन सवम इद ततं । विनाशम. अव्ययस्यास्य न कञ्चित. कतुम्‌ चरंति ॥ ९७ ॥ अन्तवन्त दमे देहा नित्यस्योक्ताः AAC: | अनाशिनो SHAT TATE PA भारत ॥ ९८॥ य एनं वेत्ति दन्तारं यश चैनं मन्यते हतं । उभौ तीन विजानीतो नायं दन्तिन न्यते ॥ ९९ ॥ न जायते व्रियते वा कद्‌ चिन ara wat afaat at 4 wa: | अजो नित्यः शञखतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥ `