Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

१० ॥ भ गवद्गोता ॥

वेदाविनाशिनं नित्यं च एनम _अजमं अव्ययं । कथंस पुरूषः पाथं कं घातयति इन्ति कं ॥ २९॥ वासांसि जोणानि चथा विहाय

watfa Detfa नरो ऽपराणि । तथा शरीराणि विहाय जीणान्य्‌

अन्यानि संयाति नवानि देही ॥ २२॥ ननं किन्दन्ति शस्त्राणि नैनं दहति पावकः । न चनं क्तेद न्त्य आपो न शोषयति मारुतः ॥ २३ ॥ SHU SAA ACTA! ऽयम अक्तो ऽशोव्य एव च। नित्यः खवेगतः स्थाणर्‌ अचलो ऽयं सनातनः ॥ २४ ॥ अव्यक्तो ऽयम्‌ अचिन्त्यो ऽयम_अविकार्यो ऽयम_उच्यते । तस्माद्‌ एवं विदि वैनं नानुश्रो चितम अरसि ॥ २५॥ अथ चनं नित्यजातं नित्यं वा मन्यसे ग्टेतं । तथापि. लं महाबाहो नैनं शोचितुम्‌ अरंखि ॥ २६॥ जातस्य हि भ्रुवो BQ Wa Sa सतस्य च । तस्माद्‌ अपरिहायं ऽय न लं शोचितुम्‌ असि ॥ २७ ॥ अव्यक्तादीनि शतानि व्यक्तमध्यानि भारत। अरव्यक्तनिधनान्य्‌ एव तत्र का परिदेवना ॥ २८ ॥ आञखयेवत. पश्यति कञ्चिद्‌ एनम.

आ ख॒यवद्‌ वदति तथेव चान्यः ।