Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ दिंतीयो ऽध्यायः ॥ १९

अञ्येवच चैनम अन्यः श्रटणोति

श्रुवाष्य एनं वेद न चैव कञ्चित्‌ ॥ २९ ॥ देही नित्यम अवध्यो ऽयं देहे सवस्य भारत । तस्मात्‌ सवाणि शतानि न लवं शोचितुम्‌ चरसि ॥ २३० ॥ सखध्मम्‌ अपि चावेच्छ न विकग्वितुम अरस । wag fe Gg ear ऽन्यत_ चचियस्य न विद्यते ॥ ३९॥ यदु च्छया चोपपनं स्वर्गदारम अपादतं । सुखिनः चचियाः पार्थं लभन्ते युद्धम ईद्‌ शं ॥ २२॥ अथ चेत म इमं घ्य सङ्खामं न करिव्यसि। ततः खधर्ं कर्ति च हिता पापम अवाप्स्यसि ॥ २२ ॥ अकीर्तिं चापि तानि कथयिव्यन्ति ते ऽव्ययां । सम्भावितस्य चाकीर्तिर्‌ मरणाद्‌ अतिरिच्यते॥ २४॥ भयाद्‌ रणाद्‌ उपरतं मंस्वन्ते लां महारथाः । येषां च लं बह्मतो शला यास्यसि लाघवं ॥ २५॥ अवाच्यवाद्‌ं श च बदन. वदि वन्ति तवाहिताः । निन्दन्तस्‌ तव साम्यं ततो दुःखतरं नु किं॥ २६॥ हतो वा प्राप्स्यसि खगं जिला वा भो चसे महीं । तस्माद्‌ उत्तिष्ठ कौ न्तेय युद्धाय छतनिखयः ॥ २७ ॥

1 ६ 2. were fe. खेयो.