Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

श्‌ ॥ भगवद़्ोता ॥ .

सुखदुःखे समे छवा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यसख नेवं पापम अवाप्स्यसि ॥ २८ ॥ एषा ते ऽभिहिता सादये बुद्धिर्‌ योगे ब दमां श्रटण्‌। बुद्धा युक्तो यया पाथं कमेबन्धं हास्यसि ॥ ३९८ ॥ नेहाभिक्रमनाशो ऽस्ति म्रत्यवायो न विद्यते ।

` सखल्यम चर्य अस्य धर्मस्य चायते महतो भयात. ॥ ४० ॥ व्यवसायात्मिका बुद्धिर एक कुरुनन्दन ।

TEU य_अनन्ताश च बुद्धयो ऽ्वसायिनां ॥ ४९॥ याम इमां पुथितां वाच प्रवद न्द अविपञितः। वेदवाद्रताः पाथं नान्यद्‌ अस्तीति वादिनः॥ ४२॥ कामात्मानः खगेपरा जन्मरकमेफलप्रदां । क्रियाविशेषबड्लां भोगेख्यंगतिं प्रति ॥ ४२ ॥ भोगेखरयप्रसक्तानां तयापहतचेतसां ।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४॥ जैगुविषया वेदा निस्तेगुण्णो भवाजैन ।

निर्चन्दो नित्यस्चस्थो निर्योगक्तेम आत्मवान ॥ ४५॥ यावान अर्थं उद्‌ पाने सर्वतः सम्बुतो दके ।

तावान सवषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६॥

कमठ एवाधिकारस ते मा फलेषु कदा चन ।

मा कम॑फलदेतुर्‌ श्वर मा ते सङ्गो ऽस्त अकमंणि ॥ ४७ ॥