Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

Xe + . ॥ भगवद्गीता ॥ ib

earar Serra: ti

॥ अर्जन उवाच ॥

ज्यायसो चेत कर्मणस्‌ ते मता बुद्धिर्‌ जनादन । तत.कि कमणि घोर मां नियोजयसि के प्रव ॥ ९॥ व्यामिभ्रेणेव वाक्येन वुद्धिं मोहयसीव मे ।

तद्‌ एकं वद्‌ नित्य येन त्रयो ऽहम.आश्रुयां ॥ २॥

॥ ओभगवान्‌ उवाच ॥

लोके ऽस्मिन्‌ दिविधा निष्ठा वुरा मोक्ता मयानघ । ज्ञानयोगेन साद्यानां कमयो गेन योगिनां ॥ २॥

न कर्मणाम. अनार म्भान AEH FATT SAA |

न च सन्यसनाद्‌ एव सिद्धिं समधिगच्छति ॥ ४॥

न हि कित चणम अपि जातु तिष्ठत्य. अकम॑रृत । कायते छय_ अवशः कमे सवैः प्रकूतिजैर्‌ गुणः ॥ ५॥ कर्मद्धि याणि संयम्य य आस्ते मनसा स्मरन । इद्ियाथान. विमूढात्मा मिथ्याचारः स उच्यते ॥ ६॥