Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

u fadtar sera: ॥ 4

नास्ति बुद्धिर्‌ युक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर्‌ अशान्तस्य कुतः सुखं ॥ ६६ ॥ इद्दियाणां हि चरतां यन््रनो ऽनुविधीयते । तद्‌ अस्य हरति प्रज्ञां वायुर्‌ नावम. इवाम्भसि ॥ Fo ॥ तस्मार्‌ यस्य महावाहो निगरीतानि सवशः । इद्धियाणीद्धियार्थग्यस तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥ या निशा सर्वग्तानां तस्यां जागतिं संयमी । यस्यां जायति शतानि सा निशा पश्यतो मुनेः ॥ ६< ॥ ापूर्य॑माणएम_ अचलम्रतिठ

खमुद्रम्‌ च्रापः प्रविशन्ति यद्वत्‌ । तदत्‌ कामा यं प्रविशन्ति सवं

ख शान्तिम आप्नोति न कामकामी॥ ऽ०॥ विद्ाय कामान यः सवान्‌ पुमां श चरति निःस्पृहः । निमेमो निरदङ्ारः स शान्तिम. अधिगच्छति ॥ ९॥ Tar ate fafa: ae Fat ara विमुद्यति । स्िलास्याम अन्तकाले ऽपि ब्रह्मनिवै णम च्छति ॥ ७२॥

इति ओ्रीभगवङ्गीता° साद्योगो नाम दितीयो ऽध्यायः ॥ २॥