Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ चतूर्थो ऽध्यायः ॥ RY

॥ चतुर्थो ऽध्यायः ॥

॥ ओभगवान्‌ उवाच ॥

दमं विवसते यो गं प्रोक्तवान्‌ रहम र्ययं । विवसखान_मनवे प्राह मनुर्‌ इच्चाकवे ऽन्रवोत॥ ९॥ एवं परम्यराप्रा त्रम इमं राजषयो विदुः ।

स कालेनेह महता योगो नष्टः परन्तप ॥ २॥

स एवायं मया ते ऽद्य योगः प्रोक्तः पृरातनः।

भक्तो ऽसि मे सखा चेति रस्यं छ.एतद्‌ उत्तमं ॥ २॥

॥ अजुन उवाच ॥ अपरं भवतो जन्प्र पर जन्म विवसखतः । कथम्‌ एतद्‌ विजानीयां ल्म आदौ प्रोक्तवान इति॥ ४॥ ॥ ओभगवान. उवाच ॥

बद्छनि मे यतीतानि जन्मानि तव चाजैन।

तान्य अदं वेद्‌ सवाणि न लं वेत्य परन्तप ॥ ५॥

अजो ऽपि सन्न अ्रव्ययात्मा खतानाम्‌ दै खरो ऽपि सन. । प्रकृतिं खाम्‌ अधिष्ठाय सम्वाम्य. ्रात्ममाचया ॥ € ॥