Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

RR ॥ भगवद्गीता ॥

यदा चदा हि धमस ग्लानिर्‌ भवति भारत । अभ्युत्थानम्‌ च्रधम॑स्य तदात्मानं खजाम्य्‌ रहं ॥ ७ ॥ परित्राणाय साधुनां विनाशाय च दुष्कृतां । धमसंस्ापनाथाय सम्भवामि युगे युगे ॥ ८ ॥

जन्म कम चमे दिव्यम एवं यो वेत्ति त्वतः ।

त्यक्वा दे दं पृनजैन्म नैति माम्‌._एति सो ऽ्ज॑न ॥ € ॥ वीतरागभयक्रोधा मन्मया माम उपाथिताः।

बहवो ज्ञानतपसा पूता मद्भावम्‌ आगताः ॥ ve A

ये चथा मां प्रपद्यन्ते तां स॒ तथैव भजाम्य्‌ अहं ।

मम वत्र नुवतन्ते मनुब्याः पाथ WAM: ॥ ९९॥ arya: aati fale यजन्त इह देवताः |

चिग्रं हि मानुषे लोके सिद्धिर्‌ भवति कमजा ॥ १२॥ चातुव मया ख्ष्टं गुणकर्मविभागशः ।

तस्य कतारम्‌ अपि मां विद्ध अकतारम अव्ययं ॥ ९३॥ नमां कमाणि लिम्पन्ति न मे कर्मफले स्पा ।

दति मां यो ऽभिजानाति कमेभिर्‌ न स बध्यते ॥ ९४॥ एवं ज्ञाला कतं कमं पर्वैर्‌ अपि मुमुचभिः।

करु कमैव तस्मात लं पव पूवैतर छृतं ॥ ११५॥

किं कमं किम्‌ अकभंति कवयो ऽप्य मोदिताः । तत.ते कम प्रवच्छामि यज ज्ञात्वा मो च्यसे ऽष्ररभात॥ ९६॥