Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ चतुर्थो ऽध्यायः ॥ २१

यथैधांसि समिद्धो ऽधिर्‌ भस्मसात कुरुते ऽरजुन । ज्ञानाग्निः स्वकमाणि भस्मसात कुरूते तथा ॥ २७ ॥ न हि ज्ञानेन सदशं पवितम इह विद्यते ।

तत खयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ Se It Beata aaa ald aT: Haas: |

ज्ञानं लब्धा परां शान्तिम अचिरोणाधिगच्छति ॥ २९ ॥ अज्ञश चाञ्रद्धानश्‌ च संशयात्मा विनश्वति ।

नायं लोको ऽस्िन परो न सुखं संशयात्मनः ॥ ४० ॥ यो गसंन्यस्तकमेाणं ज्ञानसं ङिन्न संशयं ।

आत्मवन्तं न कमणि निवश्नन्ति घनजय ॥ ४२॥ तस्माद्‌ अज्ञानसंग्रतं इत्यं ज्ञानासिनात्मनः । ` ङिचिनं संशयं योगम आतिष्टोत्तिष्ठ भारत ॥ ४२॥

दूति ओभगवद्गीताः ज्ञानयोगो नाम चतुर्थो ऽध्यायः ॥ ४॥