Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

२४ ॥ भगवद्गीता ॥

सवाणीन्द्रियकमाणि प्राएकमौणि चापरे । आत्मसंयमयो गाग्नौ Tela ज्ञानदीपिते ॥ २७ ॥

दर व्ययज्ञास तपोयज्ञा योगयज्ञास्‌ तथापरे । खाध्यायज्ञानयज्ञाश च यतयः संशितव्रताः ॥ २८॥ अपाने जुति प्राणं प्राणे ऽपानं तथापरे । प्राणापानगती रुद्धा प्राणायामपरायणाः ॥ २९ ॥

अपर नियताहाराः प्राणान्‌ प्राणेषु जुङ्कति।

सवं ऽप्य एते यज्ञविदो यज्ञ क्यितकल््मषाः ॥ २० ॥ यज्ञशिष्टा खतभुजो यान्ति ब्रह्म सनातनं ।

नायं लोको ऽसूययनज्ञस्य कुतो ऽन्यः कुरुसत्तम ॥ २९॥ एवं बङ्विधा यज्ञा वितता ब्रह्यणो मखे ।

कमंजान विद्धि तान सवान एवं ज्ञाला विमो च्यसे ॥ ३२॥ रेयान द्रव्यमयाद्‌ यज्ञाज ज्ञानयज्ञः परन्तप ।

सव कभमाखिलं पार्थं ज्ञाने परिसमाप्यते ॥ २३ ॥

तद्‌ विद्धि प्रणिपातेन परिग्रञ्रेन सेवया ।

उपदे च्छन्ति ते ज्ञानं ज्ञानिनस॒ तच्चदर्िंनः ॥ २४॥

यज्‌ ज्ञाला न पुनर्‌ मोहम. एवं यास्यसि पाण्डव ।

येन तान्य्‌ अशेषेण द्र च्छस्य आत्मन्य्‌ अथो मयि ॥ ३५॥ अपि चेद्‌ असि पापेभ्यः सवैग्यः पापकृत्तमः ।

खव ज्ञान सवेनेव टजिनं सन्तरि व्यसि ॥ २६॥