Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ पञ्चमो ऽध्यायः ॥ Re

यो गयुक्तो विष्रद्धात्मा विजितात्मा जितेद्धियः । BAMA aA AT Fa Ala न लिष्यते ॥ ७ ॥ नैव किंचित करोमीति युक्तो मन्येत तत्नवित. ।

पश्चन्‌ ्रटण्वन्‌ स्यु शन जिघ्रन्‌ अञ्न गच्छन खपन चसन ॥ ८॥ ग्रलपन विजन ग्रहन उन्मिषन निमिषन्न्‌ अपि। इन्द्रि याणीन्द्रियार्थषु वतेन्त इति धारयन॥ € ॥ ACY Aa aaa ay qa atria a: | लिप्यते न ख पापेन पद्मपचम्‌ दवाम्भसा ॥ ९०॥ कायेन मनसा वृद्धा केवलैर्‌ इन्द्रियैर अपि। योगिनः कमं कुवन्ति सङ्ग त्यक्तात्यश्रटद्धये ॥ ९९॥ युक्तः कमंफलं त्यक्ता शान्तिम आप्नोति नैष्टिकी । अयुक्तः कामकारोण फले सक्तो निबध्यते ॥ ९२ ॥ खवेकमाणि मनसा सनच्यस्यास्ते सुखं वशी ।

नवद्वार पुरे देहो नैव कुवेन न कारयन ॥ १३॥

न कलं न कमाणि लोकस्य जति प्रभुः

न कमेफलसंयोगं सखभावम्‌ तु प्रवतंते ॥ ९४ ॥

नादत्ते कस्यचित्‌ पापं न चैव सुकृतं विभुः । अज्ञानेनादतं ज्ञानं तेन मुद्यन्ति जन्तवः ॥ ९५ ॥ ज्ञानेन तु तद्‌ अज्ञानं येषां नाशितम. आत्मनः। तेषाम. आदित्यवज्‌ ज्ञानं प्रकाशयति तत. परं ॥ ९६॥