Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

au ॥ भ गवङ्गोता ॥

तदूद्ध यस तद्‌ात्मानस्‌ तल्निष्टास्‌ तत्परायणाः । गक्न्य _अपुन रा टत्तिं ज्ञाननिरधूतकल्मषाः ॥ ९७ ॥ विद्याविनयसंपन्ने बराह्मणे गवि हस्तिनि ।

Wa Fa पाके च पण्डिताः समद शिनः ॥ ९८ ॥ द्हेव तैर्‌ जितः सर्गो येषां साम्ये खितं मनः।

निर्दोषं हि समं ब्रह्म तस्माद्‌ ब्रह्मणि ते स्थिताः ॥ ९९ ॥ a yeaa fra प्रा नोद्धिजेत. प्राय चाभ्रियं । खिर बुद्धिर्‌ असंमूढो ब्रह्मविद्‌ ब्रह्मणि स्थितः ॥ २० ॥ agai avatar fag sara a: ge | स ब्रह्मयो गयुक्तात्मा सुखम अयम अस्ते ॥ २९॥

ये हि संस्यश्रोजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२॥

शक्तो तीहैव यः सोद प्राक शरीरविमोक्षणात्‌ । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३॥

यो ऽन्तः सुखो ऽन्तरारामस तथान्तर्व्योतिर्‌ एव यः । स योगी ब्रह्मनिवाणं ब्रह्मश्वतो ऽधिगच्छति ॥ २४ ॥ लभन्ते ब्रह्मनिवाणम षयः चोएकल्मषाः । छिन्नद्वैधा यतात्मानः सवेश्टतहिते रताः ॥ २५॥ कामक्रोधवियुक्तानां यतीनां यतचेतसां ।

खभितो ब्रह्मनिवाणं वतेते विदि तात्यनां ॥ २६॥