Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

aq ॥ भगवद्गीता ॥

॥ सप्नमो ऽध्यायः ॥

॥ ओभगवान_ उवाच ॥

मय्य सक्तमना: पाथं योगं युन मदाञ्रयः। असंशयं समयं मां यथा ज्ञास्यसि तच कृए ॥ ९॥

ज्ञानं ते ऽदं सविज्ञानम्‌ इदं वच्छाम्य्‌ अशेषतः ।

यज ज्ञाला नेह यो ऽन्यज ज्ञातव्यम्‌ अवशिच्यते ॥ 2 Il मनुब्याणं खेषु कञिद्‌ यतति सिद्धये । यततामपि सिद्धानां कञिन. मां वेत्ति ततः ॥ ३॥ faq आपो ऽनलो वायुः खं मनो बुद्धिर्‌ एव च। अहंकार इतीयं मे भिन्ना प्रतिर अष्टधा ॥ ४॥ अपरेयम्‌ इतस्‌ ल_ अन्यां vata विद्धि मे परां । जीवग्दतां महावाहो ययेदं धार्यते जगत. ॥ ५॥ एतद्योनीनि स्तानि सवोणीत्य्‌ उपधारय ।

अहं छत्खस्य जगतः प्रभवः म्रलयस्‌ तथा ॥ ६ ॥

' तत. श्ण * यद्‌

x