Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ षष्ठो ऽध्यायः ॥ By

पवीभ्यासेन तेनैव हियते दय. अवशो ऽपि सः ।

जिज्ञाखुर अपि यो गस्य शब्द ब्रह्मा ति वतेते ॥ ४४॥ प्रयल्लाद्‌ चतमानस्‌ तु योगी संश्एद्धकिलिषः। अनेकजन्यमसंसिद्धस ततो याति परां गतिं ॥ ४५॥ तपखिभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः। कर्मिभ्वश्‌ चाधिको योगी तस्माद्‌ योगी भवान ॥ ४९ ॥ योगिनाम. अपि सर्वेषां मद्तेनान्तरात्मना ।

अद्धावान भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥

दूति ओ्रोभगवद्गीता" आत्मसंयमयोगो नाम षष्ठो ऽध्यायः ॥ £ ॥