Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ सप्तमो ऽच्यायः॥ 30

मत्तः परतरं नान्यत किचिद्‌ afta vasa |

मयि सर्वम. इदं म्रोतं खे मणिगणा इव ॥ ७ ॥

रसो ऽहम. अर्य कौन्तेय प्रभासि शशि स यंयोः।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नषु ॥ ८ ॥

यो गन्धः एचिव्यां च तेजश्‌ चासि विभावसौ ।

जीवनं सवेग्तेषु तपश चास्मि तपख्िघु ॥ < ॥

वीजं मां सर्वश्चतानां विद्धि पाथं सनातनं ।

बुद्धिर्‌ बुद्धिमताम्‌. असि तेजस्‌ तेजखिनाम अदं ॥ ९० ॥ बलं बलवतां चाहं कामरागविवजितं।

घमीविरूद्धो भूतेषु कामो ऽसि भरतषभ ॥ १९॥

ये चैव सालिका भावा राजसास तामसाश च ये। मत्त एवेति तान्‌ विद्धि न ल_ अहं तेषु ते मयि ॥ ९२॥ चिभिर्‌ गृणमचेर्‌ भावैर्‌ एभिः सव॑म. ददं जगत, । मोहितं नाभिजानाति माम. एभ्यः परम चव्ययं ॥ ९२ ॥ दैवी द्य एषा गुणमयी मम माया दुरत्यया ।

माम. एव ये प्रपद्यन्ते मायाम. एतां तरन्ति ते ॥ ९४॥

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापडतज्ञाना आसुरं भावम आभिताः॥ ९५॥ चतुर्विधा भजन्ते मां जनाः सुरृतिनो ऽजुन ।

त्रातो ATSC BYP ATA च भरतषभ ॥ ९६॥