Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

at ॥ भगवद्गीता ॥

तेषां ज्ञानो नित्ययुक्त एकभक्तिर्‌ वििव्यते ।

प्रियो हि ज्ञानिनो ऽत्य्थम्‌ अहं स च मम प्रियः ॥ ९७ ॥ उदाराः सवं एवैते ज्ञानी ल_ आत्मैव मे मतं ।

आसितः स हि युक्तात्मा माम. एवानृत्तमां गतिं ॥ ९८॥ बह्छनां जन्मनाम. अन्ते ज्ञानवान मां प्रपद्यते ।

वासुदेवः सवेम इति स महात्मा सदुलंभः ॥ ९९ ॥ कामैस्‌ तैस्‌ तैर्‌ हतज्ञानाः प्रपद्यन्ते ऽन्यदेवताः ।

तं तं नियमम्‌ चास्थाय ग्रक्त्या नियताः खया ॥ २०॥ योयो यां यां तनुं भक्तः अद्धुयाितुम इच्छति ।

तस्य तस्याचलां अद्भूं ताम्‌ एव विद्‌ धाम्य्‌ अहं ॥ २९॥

ख तया अद्धया युक्तस्‌ तस्याराधनम्‌ ईहते ।

लभते च ततः कामान_ मैव विहितान हितान॥ २९ ॥ अन्तवत. तु फलं तेषां तद्‌ भवत्य अल्यमेधसां ।

देवान देवयजो यान्ति मद्धक्ता यान्ति माम.अपि॥ २३॥ अव्यक्त व्यक्तिम आपन्नं मन्यन्ते माम्‌ अबुद्धयः ।

पर भावम अजानन्तो ममाव्ययम. अनुत्तमं ॥ २४॥

नाहं प्रकाशः सवस्य योगमायासमातः ।

मूढो ऽयं नाभिजानाति लोको माम. अजम्‌ अव्ययं ॥ २५॥

' तस्याः आराधनम्‌