Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ सप्रमो ऽध्यायः ॥ Be

वेदाहं समतीतानि वतेमानानि चाजन ।

भविय्याि च भूतानि मां तुवेद न कञ्चन ॥ २६॥ द्च्छाटेषसमुत्थेन इन्दमोहेन भारत ।

खर्वै्भूतानि संमोहं सगे यान्ति परंतप ॥ २७ ॥

येषां च_ अन्तगतं पापं TATA TERA |

ते दन्दमो हनिसंक्ता भजन्ते मां टढत्रताः॥२८॥ जन््रमरणमो षाय माम आभित्य यतन्ति ये।

ते ब्रह्म तद्‌ विदुः कत्म अध्यात्मं कमं चाखिलं ॥ २९८ ॥ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः |

प्रयाणकाले ऽपि च मां ते विदुर्‌ युक्तचेतसः ॥ २०॥

दति ओभगवद्गीता विज्ञानयोगो नाम स्मो ऽध्यायः ॥ ७ ॥