Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

ye ॥ भगवद्गीता ॥

॥ अष्टमो ऽध्यायः ॥

॥ अजुन उवाच ॥

कि तद्‌ ब्रह्म किम अच्यात्म्ं किं कम पुरूषो त्तम । अधिभूतं च किं प्रोक्तम अधिदैवं किम.उच्यते ॥ ९॥ अधियज्ञः कथं को ऽच दे दे ऽखिन मधु्धदन । प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्यभिः ॥ २॥

॥ ओभगवान. उवाच ॥

अन्तर ब्रह्म परमं खभावो ऽध्यात्मम्‌ उच्यते। भूतभावो द्धवकरो विसगः कमेसंज्ञितः ॥ ३॥ अधिभूतं चरो भावः पुरुषश्‌ चाधिदैवतं ।

अधियज्ञो ऽहम एवा देहे देतां वर ॥ ४॥ अन्तकाले च माम एव स्मरन मुक्ता कलेवर ।

यः प्रयाति स मद्भावं याति नास अचर संशयः ॥ ५॥ यंयंवापि स्मरन भावं त्यजत्य_अन्ते कलेवर |

तं तम. एवैति कौन्तेय सद्‌ा तद्भावभावितः ॥ € ॥