Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ अष्टमो ऽध्यायः Il ४९

तस्मात. सवेषु कालेषु माम अनुस्मर युध्य च । मय्‌ अपितमनो वृद्धिर्‌ माम. एवैग्यस्व असंशयः ॥ ७ ॥ अभ्याखयो गयुक्तेन चेतसानन्य गामिना । परमं पुरुषं दिव्यं याति पाथोनृचिन्तयन ॥ ८ ॥ कवि पुराणम अनुशासितारम्‌. अणोर्‌ अणीयांसम. FAACT Si | सर्व॑स्य घातारम्‌ अचिन्यरूपम्‌ आदित्यवणं तमसः परस्तात ॥ € ॥ प्रयाणकाले मनसाचलेन मत्या युक्तो योगवलेन चेव । सुवबोर्‌ मध्ये प्राणम आवेश्य सम्यक्‌ स तं पर पुरुषम उपेति दिव्यं ॥ ९०॥ यद्‌ रच्षरं वेदविदो वदन्ति विशन्ति चद्‌ बतयो वीतरागाः । यद्‌ इ चछन्तो ब्रह्म चर्यं चरन्ति तत ते पद्‌ संग्रहेण प्रवच्छे ॥ ९९॥ सवंदाराणि संयम्य मनो दि निर्ष्य च। मृष्ये आधायात्मनः प्राणम आस्थितो योगधारणां ॥ १२ ॥ ओम दत्य.एकाचरं ब्रह्म व्याहरन्‌ माम अनुस्मरन । यः प्रयाति त्यजन्‌ देहं स याति परमां गतिं ॥ १३॥