Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

ge ॥ भगवता ॥

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।

तसां सुलभः पाथं निच्ययुक्तस्य योगिनः ॥ ९४॥ ATA SUT FAIA |: SIA SUA | नाश्ुवन्ति महात्मानः संसिद्धिं परमां war: ॥ ९१५॥ आब्रह्मभुवनाल लोकाः पुनरावर्तिनो ऽन ।

माम. उपेत्य तु कौन्तेय पुनजैन्म न विद्यते ॥ १६ ॥ सहसखयुगपयंन्तम अर्‌ ये ब्रह्मणो विदुः ।

रां युगसहखान्तां ते ऽहोराचविदो जनाः ॥ १७ ॥ अव्यक्ताद्‌ व्यक्तयः सवाः प्रभवन्य्‌ अहरागमे । राव्यागमे प्रलीयन्ते तचैवाव्यक्त संज्ञके ॥ ९८ ॥ तयामः स एवायं शूला शला प्रलीयते ।

रात्यागमे ऽवशः पार्थं प्रभवत्य. अहरागमे ॥ ९९ ॥ परस तस्मान तु भावो ऽन्यो ऽव्यक्तो व्यक्तात्‌ सनातनः । a: a Way way नश्यत्खु न विनश्यति ॥ २०॥ अव्यक्तो ऽक्षर इत्य.उक्तस तम्‌ डः परमां गतिं । यं प्राप्य न निवतंन्ते तद्‌ धाम परमं मम ॥ २९॥ पुरूषः स परः पाथं भक्तया लभ्यस्‌ ल_ अनन्यया । यस्यान्तः खानि शताति येन सर्व॑म्‌ इ दं ततं ॥ २२॥ यत काले व अनाृत्तिम. आन्ति चैव योगिनः । प्रयाता वान्ति तं कालं वच्छामि भरतषभ ॥ २३॥