The Vedic fathers of geology

14 Tse Vepic Fataers or GEOLOGY.

of lotus, ( or leaves of mosg and weeds, &e. ) Ge Br, M29; 1) 2,8, 4. 7, 13.5. रः

I venture here to remind the reader, that religion having pervaded everything Hindu, or rather the whole Indo-Aryan life, the geolovical evolution and configuration of the Earth, the modification of its surface and its external structure, the formation of gneiss or gravels and the appearance of vitality in weeds or lotus, the Paleozoic vegetation and the fish, the Mesozoic tortoise, and the Tertiary mammalia, were al] supposed to be the work of Prajapati—the Creator—, as the following extracts will show :—

इदं वे अग्रे नेव किंच नासीत्‌ । ... तदतप्यत । तस्ना्पनाद्धूमोऽजायत । तद्भ्रयोऽतप्यत | तस्मात्तपनादातेरजायत । ."-ज्योतिरजायत । ..तद्भमिव समहन्यत | dgस्तिसभिनत । स सख्॒ोऽमवत्‌ । ..-यदप्छ॒ अवापयत सा एथिव्यभवत्‌ । (ते० ब्ा० २, २. ९. १, २, ३, ४.). सोऽपज्यत्‌ (ध्रजापतिः) पुष्करपणं तिष्ठत्‌ । ...स वराहो रूपं करत्वा उपन्यसन्नत्‌ । स परथिवीमधः आर्धत्‌ । तस्या उपहत्य उदमन्नत्‌ । तां शकराभिरटहत्‌ । ते° बा० १. १. ३, ५), Here, ae or the Boar represents the Mammalian life-types,

आपो वै इदमासन्सछिलमेव । सपरजापतिरेकः पुष्कर पर्णे समभवत्‌ । -“ -योरसःसोऽपामन्तरतःकूमभृतं, ते आ ( १-२३-१, ३ ).

The geological progress in the Taittiriya Upanishads is still more remarkable and sur-