Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ एकाद शो ऽध्यायः ॥ ya

॥ एकाद शो ऽध्यायः ॥

0 ॥ अजुन उवाच ॥

मदनृयहाय परं गुद्यम अध्यात्मसंज्ञित ।

यत तयोक्तं वचस्‌ तेन मोहो ऽयं विगतो मम॥९॥ भवव्ययौ हि शतानां श्रुतौ विस्तरशो मया ।

तरन्तः कमलपत्राच्त मादाव्यम अपि चाव्ययं ॥ २॥ एवम. एतद्‌ यथात्य लम आत्मानं परमे खर । द्रष्टुम इच्छामि ते रूपम एेश्र पुरुषो त्तम ॥ 2 ॥ मन्यसे यदि तच्‌ छक्यं wat Fea Sha WAT | योगेखचर ततो मे लं द श्यात्मानम अव्ययं ॥ ४॥

॥ ओभगवान.वा च ॥

पश्च मे पाथं रूपाणि शतशो ऽथ सह सखशः । नानाविधानि दिव्यानि नानावणाकतीनि च॥ ५॥

' तद्‌ शक्यं