Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

१४ ॥ भगवद्गोता ॥

पण्वादित्यान. वसून रुद्रान्‌ अञ्चिनौ मरुतस तथा । बह्न्य अङ षटपुवैणि पश्चाञ्चयाणि भारत ॥ € ॥ इहैकस्थं जगत छत्लं पश्याद्य सचरा चर ।

मम देहे गुडाकेश यच चान्यद्‌ द्र ्टुम इच्छसि ॥ ७ ॥ न तु मां शच्छसे द घुम. अनेनैव खचच्षा ।

दिव्यं दद्‌ामित चक्षुः पश्च मे योगम्‌ एेश्रं ॥ ८ ॥

॥ सञ्जय उवाच ॥

एवम उक्ता ततो राजन महायोगेश्वरो ST: | दशयामास पाथोाय परमं रूपम श्रं ॥ < ॥ अनेकवक्तनयनम अनेका ज्खुतद शेनं । अनेकदिव्याभरणं दि व्यानेकोद्यतायुधं ॥ ९० ॥ दिवयमाच्याम्बरधरं दिव्यगन्धानुलेषनं। खवाञखचयंमयं देवम अनन्तं विख्तोमुखं ॥ ९९ ॥ दिवि खयेखहसस्य भवेद्‌ युगपद्‌ उत्थिता ।

यदि भाः सद्शौ सा स्याट्‌ भाससं तस्य महात्मनः ॥ २२॥ त्ैकस्थं जगत्‌ छत्लं प्रविभक्तम्‌ अनेकचा । अपश्यद्‌ देवदेवस्य शरीरे पाण्डवस तद्‌ ॥ v2 ll ततः स विस्मयाविष्टो दष्टरोमा धनंजयः । प्रणम्य शिरसा देवं ङताज्जलिर्‌ अभाषत ॥ १४॥